संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भोजः — वसुदेवस्य पुत्रः।; "भोजस्य वर्णनं पुराणेषु प्राप्यते।" (noun)

भोजः — कृष्णस्य सखा।; "भोजस्य वर्णनं पुराणेषु प्राप्यते।" (noun)

इन्हें भी देखें : सावित्री; कुन्तिभोजः; भोजः, भोजराजा; शङ्खः, अम्भोजः, कम्बुः, कम्बोजः, अम्बुजः, अब्जः जलजः, अर्णोभवः, पावनध्वनिः, अन्तकुटिलः, महानादः, श्वेतः, पूतः, मुखरः, दीर्घनादः, बहुनादः, हरिप्रियः; कुन्तिभोज:;