संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


सविता

सूर्य

sun

पर्यायः : सावित्री
शब्द-भेद : संज्ञा
संस्कृत — हिन्दी

सावित्री — कश्यपस्य पत्नी।; "सावित्र्याः उल्लेखः पौराणिकग्रन्थेषु प्राप्यते।" (noun)

सावित्री — अष्टावक्रस्य कन्या।; "सावित्र्याः उल्लेखः धर्मग्रन्थेषु प्राप्यते।" (noun)

सावित्री — राज्ञः भोजस्य पत्नी।; "सावित्र्या सह राजा भोजः नगरभ्रमणं करोति।" (noun)

सावित्री — प्लक्षद्वीपे वर्तमाना नदी।; "सावित्र्याः वर्णनं पुराणेषु प्राप्यते।" (noun)

सावित्री — धर्मस्य पत्नी।; "सावित्र्याः उल्लेखः पुराणेषु प्राप्यते।" (noun)

Monier–Williams

सावित्री — {sāvitrī} f. a verse or prayer addressed to Savitṛi or the Sun (esp. the celebrated verse RV. iii, 62, 10##also called {gāyatrī}, q.v.) AitBr. &c. &c##initiation as a member of the three twice-born classes by reciting the above verse and investing with the sacred thread (cf. under {sāvitrá}, and {upa-nayana}) Gaut. Mn. MBh. &c##a partic. form of the Gāyatrī metre Ked##N. of Sūryā or a daughter of Savitṛi AV. Br. MBh. &c##N. of the wife of Brahmā (sometimes regarded as the above verse deified or as the mystical mother of the three twice-born classes, or as the daughter of Savitṛi by his wife Pṛiśni) MBh. Kathās. &c##of a wife of Śiva L##of a manifestation of Prakṛiti Cat##of the wife of Satya-vat (king of Śālva##she was daughter of Aśva-pati, king of Madra, and is regarded as a type of conjugal love##her story is the subject of a fine episode of the Mahā-bhārata##See {sāvitryupâkhyāna}) MBh. R. BhP##of the wife of Dharma (daughter of Daksha) VP##of the wife of Kaśyapa Cat##of the wife of Bhoja (king of Dhārā) ib.##of a daughter of Ashṭāvakra Kathās##of the Yamunā river Bālar##of the Sarasvatī R##of another river BhP##a ray of light, solar ray W##the ring-finger L

इन्हें भी देखें : गोसावित्री; दुर्गासावित्री; पतितसावित्रीक; भारतसावित्री; भारतसावित्रीस्तोत्र; रुद्रसावित्री; वटसावित्रीपूजा; वटसावित्रीव्रत; पुनर्जात, प्रतिजात; सावित्री-संस्कारः; सावित्री, देवीसावित्री; फुलेसावित्रीमहोदया;