संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

महाराज्ञी — राज्ञः प्रधानपत्नी।; "मन्दोदरी लङ्काधिपतेः रावणस्य महाराज्ञी आसीत्।" (noun)

Monier–Williams

महाराज्ञी — {rājñī} f. a reigning queen##N. of Durgā##{-stava} m. N. of wk

इन्हें भी देखें : महाराज्ञी-विक्टोरिया; लक्ष्मणा; कनिष्ठा;