संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

महोदयः — पुरुषाणां कृते आदरसूचकं सम्बोधनम्।; "अपरिचितेन पुरुषेण अहं पृष्टः महोदय किं भवतः विषये अहं ज्ञातुं शक्नोमि इति।" (noun)

इन्हें भी देखें : भपङ्गवाद्यम्, बोपङ्गवाद्यम्; अस्थिरोगतज्ज्ञः; स्टेट-बैङ्क-ऑफ-पटियाला; राज्यमन्त्री; विश्वस्तरीय; सरदारवल्लभभाईपटेलमहोदयः; हिंसाग्रस्त; गगनयात्रिकः;