माध्य — परस्परयोः विपरीतयोः दिशोः स्थितयोः द्वयोः बिन्द्वोः सङ्ख्ययोः वा मध्यस्थानम्।; "यदि कस्यचित् स्थानस्य निम्नतमः तापमानः नवपञ्चशतांशः अस्ति अधिकतमः तापमानः पञ्चाशताधिकैकशतम् अस्ति तर्हि तत्रत्यः माध्यः तापमानः शतांशं यावत् भवति।" (adjective)
माध्य — {mādhyá} mfn. (fr. {madhya}, of which it is also the Vṛiddhi form in comp.) middle, central, mid
इन्हें भी देखें :
These Also :