संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

माध्य — परस्परयोः विपरीतयोः दिशोः स्थितयोः द्वयोः बिन्द्वोः सङ्ख्ययोः वा मध्यस्थानम्।; "यदि कस्यचित् स्थानस्य निम्नतमः तापमानः नवपञ्चशतांशः अस्ति अधिकतमः तापमानः पञ्चाशताधिकैकशतम् अस्ति तर्हि तत्रत्यः माध्यः तापमानः शतांशं यावत् भवति।" (adjective)

Monier–Williams

माध्य — {mādhyá} mfn. (fr. {madhya}, of which it is also the Vṛiddhi form in comp.) middle, central, mid

इन्हें भी देखें : कर्माध्यक्ष; क्रमाध्ययन; क्रमाध्यायिन्; ग्रामाध्यक्ष; ग्रामाध्ययन; धर्माध्यक्ष; निर्माध्यस्थ; प्रातर्माध्यंदिनसवन; प्रसारमाध्यमकर्मी; उच्चमाध्यमिकविद्यालयः; तैलवर्णः, तैलरङ्गः; प्रबोधनम्;

These Also : patriarchate; multimedia; archbishopric; sounding board; vehicle-borne transmission; by means of; photographically; junior high school; adsl; agency; bishop; central reservation;