संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

मूल्यम् — कस्यापि वस्तूनः गुणयोग्यता तथा च उपयोगितायाः आधारेण देयं धनम्।; "रत्नस्य मूल्यं मणिकारः एव कर्तुं शक्यते।" (noun)

मूल्यम् — मानदण्डस्य आधारेण कृतं वस्त्वादीनां माहात्म्यम्।; "अधुना मनुष्यस्य किमपि मूल्यं नास्ति।" (noun)

मूल्यम् — तद् निश्चितं मानं यस्य आधारेण वस्तुविक्रयः भवति।; "अधुना आलोः मूल्यं बहुवर्धितम् अस्ति।" (noun)

इन्हें भी देखें : महाविक्रयमूल्यम्; अधिकमूल्यम्; अल्पशो-मूल्यम्; उत्पाद-शुल्कम्; विदेशविक्रयणमूल्यम्; प्रक्षालनमूल्यम्; लेखनमूल्यम्; पर्यस्तमूल्यम्, आस्तारमूल्यम्, प्रस्तारमूल्यम्;