मूल्यम् — कस्यापि वस्तूनः गुणयोग्यता तथा च उपयोगितायाः आधारेण देयं धनम्।; "रत्नस्य मूल्यं मणिकारः एव कर्तुं शक्यते।" (noun)
मूल्यम् — मानदण्डस्य आधारेण कृतं वस्त्वादीनां माहात्म्यम्।; "अधुना मनुष्यस्य किमपि मूल्यं नास्ति।" (noun)
मूल्यम् — तद् निश्चितं मानं यस्य आधारेण वस्तुविक्रयः भवति।; "अधुना आलोः मूल्यं बहुवर्धितम् अस्ति।" (noun)
इन्हें भी देखें :