संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

यावन् — {yāvan} m. (for 2. p. 852, col. 3) a rider horseman, invader, aggressor, foe##(ifc.) going, driving, riding (cf. {akṣṇa-}, {agra-}, {eka-y} &c.)

यावन् — {yāvan} in comp. for {yāvat}

यावन् — {yāvan} (for 1. p. 850, col. 1), in {á-yāvan}, q.v

यावन् — {yāvan} in {ṛṇa-yāvan}, q.v

इन्हें भी देखें : अक्ष्णयावन्; अग्रयावन्; अयावन्; ऋणयावन्; एकयावन्; एवयावन्; देवयावन्; द्यावन्; चतुर्धा, चतुर्गुण; खद्योतः, खज्योति, प्रभाकीटः, उपसूर्यकः, ध्वान्तोन्मेषः, तमोमणिः, दृष्टिबन्धुः, तमोज्योतिः, ज्योतिरिङ्गः, निमेषकः; सत्यावन्; प्राच्यावन्त्यः;