संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

युक्तिः — अर्थालङ्कारविशेषः।; "रहस्यस्य क्रियायाः वा अन्येभ्यः कुशलतापूर्वकं गोपनं वर्ण्यते युक्तौ।" (noun)

युक्तिः — गूढा योजना।; "तव युक्तिम् अत्र मा प्रयुञ्जतु।" (noun)

इन्हें भी देखें : रिक्तस्थानम्; केन्द्रीय-सतर्कता-आयुक्तः; द्व्यात्मक, द्विविध, सश्लेष, द्विस्वभाव; अतिशयोक्तिः, अत्युक्तिः; नवषष्टितम; अधियोजनम्; नवनियुक्तिः; महानिदेशकः, प्रधाननिदेशकः, मुख्यनिदेशकः;