राज्ञी — queen (Noun)
राज्ञी — स्वस्य वर्गे सर्वोत्तमं मत्वा स्त्रीरूपेण साकारितम् वस्तु।; "दार्जीलिङ्गजलपाईगुड़ी इत्येतयोः मध्ये प्रचलित लघु लोहपथगामिनी पर्वतानां राज्ञी अस्ति।" (noun)
राज्ञी — सूर्यस्य पत्नी।; "राज्ञ्याः गर्भात् रैवतः जातः।" (noun)
राज्ञी — कश्चित् देशस्य प्रान्तस्य वा स्वामिनी।; "प्राचीने काले नैकाः राज्ञ्यः आसन्।" (noun)
राज्ञी — सूर्यस्य पत्नी ।; "राज्ञः उल्लेखः पुराणे वर्तते" (noun)
राज्ञी — पश्चिमकोणः ।; "राज्ञः उल्लेखः छान्दोग्य उपनिषदि वर्तते" (noun)
राज्ञी — {rājñī} f. ( 1. {rājan}) a queen, princess, the wife of a king &c. &c##N. of the western quarter or that which contains the Soul of the Universe iii, 15, 2 of the wife of the Sun##deep-coloured or yellowish-red brass (consisting of three parts of copper to one of zinc or tin)
राज्ञी — {rājñī} {rājya} &c. col. 1
इन्हें भी देखें :
These Also :