संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

रोपणम् — क्रियाविशेषः,किमपि वस्तुनः पुरुषस्य वा कस्मिन्नपि आधारे प्रतिष्ठापनक्रिया; "पुष्पशाकोत्पत्तिजीवी शाकानाम् रोपणं करोति" (noun)

रोपणम् — एकस्मात् स्थानात् गृहीत्वा क्षुपदिनाम् अन्यत्र वपनक्रिया।; "सः कृषिक्षेत्रे जलसिञ्चनं कृत्वा धान्यस्य रोपणं करोति।" (noun)

इन्हें भी देखें : वनरोपणम्; आरोपणम्; ध्वजारोपणम्; अवारोपणम्, अवाहरणम्, अवचयनम्; चन्द्रशूरः; अत्याधानम्, आरोपणम्, स्थापना; उत्खात; अध्यारोपः, आरोपणम्;