संस्कृत — हिन्दी
लिप्ता — ज्योतिःशास्त्रानुसारेण कालस्य परिमाणविशेषः।; "लिप्ता प्रायः निमेषेण समानं भवति।" (noun)
Monier–Williams
लिप्ता — {liptā} f. = ?, a minute, the 60th part of a degree (cf. 173, n. 2)
इन्हें भी देखें :
अनुलिप्ताङ्ग;
क्षेत्रलिप्ता;
नलिप्ताङ्ग;
लिप्ताङ्ग;
विलिप्ता;
अवलिप्त;
आतङ्कवादिन्;
अभिमानी, गर्वितः, अवलिप्तः, सगर्वः, सदर्पः, उत्सिक्तः, साटोपः, साहंकारः, अहंमानी, मत्तः, समुन्नद्धः, धृष्टः, प्रतिभावान्, गर्वितचित्तः, मदोद्धतः, दर्पाध्मातः, स्मयाकुलः, अहंकृतः, अभिमानिनी, गर्विता, अवलिप्ता, सगर्वा, सदर्पा, उत्सिक्ता, साटोपा, साहंकारी, अहंमानिनी, मत्ता, समुन्नद्धा, धृष्टा, प्रतिभावती, गर्वितचित्ता, मदोद्धता, दर्पाध्माता, स्मयाकुला, अहंकृता;
धर्मच्युत, धर्मभ्रष्ट;
अञ्जनी;
बृहन्नौका, बृहन्नौ, बृहत्तरणी, बृहत्पोतः;
तामलिप्तः;