संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अंकनम्

अंकन, लेखन

writing

पर्यायः : लेखनम्
शब्द-भेद : विशेषण
वर्ग : पक्वान्न
संस्कृत — हिन्दी

लेखनम् — कस्यापि चित्रादेः रेखाङ्कनस्य क्रिया।; "सीमा सूचीकर्मणे बाह्यरेखानां लेखनं कुशलतापूर्वकं करोति।" (noun)

इन्हें भी देखें : अभिलेखनम्, प्रतिलिपिन्यासः; अभिलेखनम्; निर्लेखनम्, क्ष्णूः, अभ्रिः, कुद्दालः; कदक्षरम्; अपठनीय, अपठ्य; शुभलेखनम्, चारुलेखनम्; नामाङकनम्; चारुलेखनम्, सुलेखनम्, शोभनलेखनकला, शोभनलेखनशिल्पम्, चारुलेखनशिल्पम्, शुभलेखनम्;