संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

लोकः — विश्वस्य कश्चित् विशिष्टः भागः यस्मिन् विभिन्नाः जीवाः निवसन्ति।; "जीवलोकः देवलोकः ब्रह्मलोकः मनुष्यलोकः इत्यादयः लोकाः सन्ति।" (noun)

लोकः — कस्यापि अनुभवाः ये निर्धारयन्ति यद् सः वस्तूनि कथं पश्यति।; "वयम् अन्यस्मिन् लोके वसामः।" (noun)

इन्हें भी देखें : अलोकः; अर्णः; अरिलोकः, अरिराष्ट्रम्; प्रकृतिः, सृष्टिः; गन्धर्वलोकः; आलोकः, दर्शनम्; प्रजा, क्षेत्रम्, जनता, राज्यं, देशः, जनपदः, जगत्, जनाः, लोकः; अमरावती, पूषभासा, देवपूः, महेन्द्रनगरी, अमरा, सुरपुरी, इन्द्रलोकः, सुरेन्द्रलोकः, सुरेशलोकः, सुदर्शना;