संस्कृत — हिन्दी
लोकः — विश्वस्य कश्चित् विशिष्टः भागः यस्मिन् विभिन्नाः जीवाः निवसन्ति।; "जीवलोकः देवलोकः ब्रह्मलोकः मनुष्यलोकः इत्यादयः लोकाः सन्ति।" (noun)
लोकः — कस्यापि अनुभवाः ये निर्धारयन्ति यद् सः वस्तूनि कथं पश्यति।; "वयम् अन्यस्मिन् लोके वसामः।" (noun)
इन्हें भी देखें :
अलोकः;
अर्णः;
अरिलोकः, अरिराष्ट्रम्;
प्रकृतिः, सृष्टिः;
गन्धर्वलोकः;
आलोकः, दर्शनम्;
प्रजा, क्षेत्रम्, जनता, राज्यं, देशः, जनपदः, जगत्, जनाः, लोकः;
अमरावती, पूषभासा, देवपूः, महेन्द्रनगरी, अमरा, सुरपुरी, इन्द्रलोकः, सुरेन्द्रलोकः, सुरेशलोकः, सुदर्शना;