संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

वरट — {varaṭa} m. a kind of grain, (prob.) the seed of safflower, Canhamus Tinctorins, = 2. {vara}) Gṛihyās. KātyŚr. Sch##a kind of wasp L##a gander L##an artisan of a partic. class (reckoned among Mlecchas or Barbarians) L. (cf. {varuṭa}, {varuḍa})##pl. N. of a barbarous tribe L##({ā}), f. the seed of Carthamus Tinctorius L##a kind of wasp L##a goose Pat. Hcar##({ī}), f. a kind of wasp Suśr##n. a jasmine flower L

इन्हें भी देखें : रक्तवरटि; वरटक; वरट्टिका; हंसी, चक्राङ्गी, वरटा, चक्राकी, सरःकाकी, हंसिका, वारला, हंसयोषित्, वरला, मराली, मञ्जुगमना, मृदुगामिनी; डोडोः; भृङ्गरोलः, विषशूकः, विषशृङ्गी, बृहद्वरलभेदः, बृहद्भृङ्गरोलः, वरटा; वरटः, कलहंसः, सुग्रीवः, चक्रपक्षः, जालपद्, धवलपक्षः, नीलाक्षः, पारिप्लाव्यः, पुरुदंशकः, बन्धुरः, वक्राङ्गः, वार्चः, शकवः, शितिच्छदः, शितिपक्षः, श्वेतच्छदः, श्वेतगरुतः, श्वेतपत्रः, सितच्छदः, सितपक्षः, हंसः, हंसकः, हरिणः, सूतिः, चक्रः; सूक्ष्मगण्डः, अवगण्डः, क्षुद्रव्रणः, वरण्डः, वरण्डकः, रक्तस्पोटः, रक्तस्पोटकः, क्षुद्रस्फोटः, सूक्ष्मस्फोटः, रक्तपिण्डः तनुव्रणः, सूक्ष्मव्रणः, कच्छपिका, रक्तवरटी, रक्तवटी, पिडकः, पिडका, नरङ्गः, मुरमण्डः, इरावेल्लिका; वरटः;

These Also : overtime;