संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वर्ष् — वर्षा इव उपरिष्टात् समन्ततः वा वस्तुविशेषस्य पतनानुकूलः व्यापारः।; "जनवरीमासस्य षड्विंशतितमे दिनाङ्के उदग्रयानं पुष्पाणि अवर्षत्।" (verb)

इन्हें भी देखें : अवर्ष्टोस्; अवर्ष्य; आतपवर्ष्य; वर्ष्टृ; वर्ष्य; वर्ष्म; वर्ष्मवत्; वर्ष्मवीर्य; वर्ष्, अभिवृष्, प्रवृष्;