संस्कृत — हिन्दी
विकलाङ्ग — यः कार्ये अक्षमः।; "विकलाङ्गस्य देवरस्य पर्यवेक्षणं मया एव करणीयम्।" (adjective)
इन्हें भी देखें :
आरोपणम्;
विकलाङ्गता, विकलता, छिन्नाङ्गता, हीनाङ्गता, लूनाङ्गता, खण्डिताङ्गता, व्यङ्गता, अपाङ्गता, अङ्गविकलता, अङ्गहीनता, असमर्थता;
विकलाङ्ग, व्यङ्गिन्, विकल;
विकलत्वम्, विकलता;
विकलः, विकला, विकलाङ्गी, विकलाङ्गिनी, हीनाङ्गः, हीनाङ्गी, अङ्गविकलः, अङ्गविकला;
विकलाङ्ग, दुर्बलाङ्ग;
विकलाङ्गः;
विकल, विकलाङ्गिन्;