संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

विजया — मात्रिकः छन्दोविशेषः।; "विजयायां दश मात्राः सन्ति।" (noun)

विजया — वर्णवृत्तविशेषः।; "विजयायाम् अष्ट वर्णाः भवन्ति।" (noun)

विजया — यमस्य पत्नी।; "विजयायाः वर्णनं पुराणेषु प्राप्यते।" (noun)

विजया — पार्वत्याः सखी।; "विजयायाः वर्णनं पुराणेषु प्राप्यते।" (noun)

विजया — विशिष्टः शूलः ।; "विजयायाः उल्लेखः रामायणे अस्ति" (noun)

विजया — कृष्णस्य माला ।; "विजयायाः उल्लेखः महाभारते अस्ति" (noun)

विजया — सुहोत्राणां माता ।; "विजयायाः उल्लेखः महाभारते अस्ति" (noun)

विजया — दक्षस्य कन्या ।; "विजयायाः उल्लेखः रामायणे अस्ति" (noun)

विजया — एका सुराङ्गना ।; "विजयायाः उल्लेखः विक्रमादित्यस्य चरित्रे अस्ति" (noun)

विजया — एका योगिनी ।; "विजयायाः उल्लेखः हेमाद्रेः चतुर्वगचिन्तामणिः इत्यस्मिन् ग्रन्थे अस्ति" (noun)

इन्हें भी देखें : त्रैलोक्यविजया; विजयाकल्प; विजयाङ्का; विजयादशमी; विजयादित्य; विजयानन्द; विजयापराजितास्तोत्र; विजयाभिनन्दन; विजयः; जयः; अन्तिमक्रीडा; विजयासप्तमी;