विजया — मात्रिकः छन्दोविशेषः।; "विजयायां दश मात्राः सन्ति।" (noun)
विजया — वर्णवृत्तविशेषः।; "विजयायाम् अष्ट वर्णाः भवन्ति।" (noun)
विजया — यमस्य पत्नी।; "विजयायाः वर्णनं पुराणेषु प्राप्यते।" (noun)
विजया — पार्वत्याः सखी।; "विजयायाः वर्णनं पुराणेषु प्राप्यते।" (noun)
विजया — विशिष्टः शूलः ।; "विजयायाः उल्लेखः रामायणे अस्ति" (noun)
विजया — कृष्णस्य माला ।; "विजयायाः उल्लेखः महाभारते अस्ति" (noun)
विजया — सुहोत्राणां माता ।; "विजयायाः उल्लेखः महाभारते अस्ति" (noun)
विजया — दक्षस्य कन्या ।; "विजयायाः उल्लेखः रामायणे अस्ति" (noun)
विजया — एका सुराङ्गना ।; "विजयायाः उल्लेखः विक्रमादित्यस्य चरित्रे अस्ति" (noun)
विजया — एका योगिनी ।; "विजयायाः उल्लेखः हेमाद्रेः चतुर्वगचिन्तामणिः इत्यस्मिन् ग्रन्थे अस्ति" (noun)
इन्हें भी देखें :