संस्कृत — हिन्दी
विजल — जलराहित्येन पीडितः।; "प्रधानमन्त्री विजलं प्रदेशम् अभ्यागच्छति।" (adjective)
Monier–Williams
विजल — {jala} mfn. waterless, dry Hariv. VarBṛS##n. drought AdbhBr##m. n. and ({ā}), f. sauce &c. mixed with rice-water or gruel, W.
इन्हें भी देखें :
द्विजलिङ्गिन्;
विजल्प;
विजल्पित;
अर्कव्रतम्;
निर्जल, अनुदक, अनुद्र, अपपयस्, अपोदक, काजल, गतोदक, जलहीन, निःसलिल, निरप, निरुदक, निस्तोय, न्यर्ण, विजल, विपयस्, वितोय, वीप, व्यर्ण, व्युद, अनम्बु;
क्षत्रियः, राजन्यः, क्षत्रः, बाहुजः, विराट्, मूर्धाभिषिक्तः, द्विजलिङ्गी, राजा, नाभिः, नृपः, मूर्धकः, पार्थिवः, सार्वभौमः;
अवर्षणम्, अनावृष्टिः, अवृष्टिः, दुर्वृष्टिः, विजलः;
These Also :
power station;