संस्कृत — हिन्दी
विलासिनी — प्राचीने ग्रन्थे वर्णितः स्त्रियः नामविशेषः ।; "विलासिन्याः वर्णनं कथासरित्सागरे अस्ति" (noun)
इन्हें भी देखें :
पण्यविलासिनी;
पद्मलीलाविलासिनी;
पर्णविलासिनी;
बुद्धिविलासिनी;
मत्तविलासिनी;
वनविलासिनी;
वर्णविलासिनी;
वारविलासिनी;
शङ्खपुष्पी, शङ्खाह्वा, शङ्खमालिनि, शङ्खनाम्नी, शङ्खपुष्पिका, शङ्खिका, सुपुष्पी, शतपुष्पः, शङ्खकुसुमम्, कम्बुपुष्पी, किरीटी, क्षीरपुष्पी, जलजसुमना, भूलग्ना, मङ्गल्यकुसुमा, मङ्गल्या, वनविलासिनी;
अञ्जनकेशी, हट्टविलासिनी, धमनी, हनुः, व्याघ्रनखम्, नखम्, नखरी;
वेश्या, गणिका, पण्यस्त्री, वारस्त्री, साधारणस्त्री, वाराङ्गना, भोग्या, पण्याङ्गना, बन्धुरा, वारवधू, वारयुवती, वारनारी, वारमुखी, वारवाणी, वारविलासिनी, वारसुन्दरी, वारकन्या, पणसुन्दरी, पणस्त्री,वेशयुवती,वेशवधू,वेशवनिता,वेशस्त्री,वेश्मस्त्री,रूपजीविनीवारवधू;
स्त्री, नारी, नरी, मानुषी, मनुषी, मानवी, ललना, ललिता, रमणी, रामा, वनिता, प्रिया, महिला, योषा, योषिता, योषित्, योषीत्, वधूः, भरण्या, महेला, महेलिका, मानिनी, वामा, अङ्गना, अबला, कामिनी, जनिः, जनी, जोषा, जोषिता, जोषित्, धनिका, परिगृह्या, प्रमदा, प्रतीपदर्शिनी, विलासिनी, सिन्दूरतिलका, सीमन्तिनी, सुभ्रूः, शर्वरी;