संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

विसर्ग — {vi-sarga} {vi-sarjana}, See p. 1001

विसर्ग — {vi-sargá} m. sending forth, letting go, liberation, emission, discharge GṛŚrS. MBh. &c##voiding, evacuation (of excrement) ŚBr. MBh. Suśr##opening (of the closed hand) KātyŚr##getting rid of, sending away, dismissal, rejection Mn. MBh. &c##letting loose i.e. driving out (cows##See {go-vis})##final emancipation, exemption from worldly existence BhP##cessation, end RV. GṛS##end of the annual course of the sun Car##destruction of the world BhP##giving, granting, bestowal Mn. MBh. &c##scattering, hurling, throwing, shooting, casting (also of glances) MBh. Ragh. BhP##producing, creating (esp. secondary creation or creation in detail by Purusha##See under {sarga}) Bhag. BhP##creation (in the concrete sense), product, offspring Hariv. BhP##'producer', cause BhP##membrum virile ib##the sun's southern course L##separation, parting W. (cf. {-cumbana})##light, splendour ib##N. of a symbol in grammar (= {vi-sarjanīya}, which is the older term, See below) Pāṇ. Sch. Śrutab. MBh. BhP##N. of Śiva MBh. xiii, 1241##{-cumbana} n. a parting kiss Ragh##{-lupta} n. elision of the Visarga Pratāp

इन्हें भी देखें : अर्धविसर्ग; अविसर्गिन्; आहतविसर्गता; गोविसर्ग; निर्विसर्ग; मलविसर्ग; मुष्टिविसर्ग; लुप्तविसर्ग; आक्षेपणम्, आक्षेपः, अपक्षेपणम्, विक्षेपणम्, प्रक्षेपणम्, क्षेपणम्, विसर्जनम्, संक्षेपणम्, क्षिप्तिः, मुक्तिः, संक्षिप्तिः, प्रक्षेपः, आवापः, विसर्गः, संरोधः, संक्षेपः, विनिक्षेपः, विक्षेपः, प्रासः, समीरणम्, प्रथनम्, प्रपातनम्, प्रहरणम्, अस्र, किरत्, क्षिप, निवापिन्, तस्, कीर्णिः, क्षिपा, टेपनम्, आवपनम्, आक्षेपणम्, असनम्, उदीरणम्, प्रासनम्, डङ्गरः, क्षेपः; मलोत्सर्गः, मलविसर्गः, मलविसर्जनम्, मलस्रुतिः; विसर्गः; प्रस्थानम्, प्रयाणम्, गमनम्, अपगमः, व्यपगमः, विगमः, अपायः, अपयानम्, सम्प्रस्थानम्, अपासरणम्, अपसरणम्, अपक्रमः, अपक्रमणम्, उत्क्रमणम्, अत्ययः, निर्गमः, विसर्गः, वियोगः;