संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

विसर्जन — immersion (Noun)

Monier–Williams

विसर्जन — {vi-sarjana} m. pl. N. of a family BhP##({ī}), f. 'evacuating', N. of one of the 3 folds of skin at the anus Suśr##({vi-sárjana}), n. cessation, end RV. ŚrS. Hariv##relaxation (of the voice) VS. ŚBr##evacuation RV##abandoning, deserting, giving up MBh. Ragh##discharge, emission Mn. Ragh##sending forth, dismissal Yājñ. MBh. &c##driving out (cows to pasture) Vās., Introd##throwing (the image of a deity into holy water, as the concluding rite of a festival) Cat##setting (a bull) at liberty (on partic. occasions) MW##giving, bestowing Kāv##hurting, casting, shooting R##creating RV##product, creation BhP##answering a question L

इन्हें भी देखें : देहविसर्जन; मलविसर्जन; वाग्विसर्जन; विसर्जनीय; व्रतविसर्जन; व्रतविसर्जनीयोपयोग; सख्यविसर्जन; विसर्जनम्; आक्षेपणम्, आक्षेपः, अपक्षेपणम्, विक्षेपणम्, प्रक्षेपणम्, क्षेपणम्, विसर्जनम्, संक्षेपणम्, क्षिप्तिः, मुक्तिः, संक्षिप्तिः, प्रक्षेपः, आवापः, विसर्गः, संरोधः, संक्षेपः, विनिक्षेपः, विक्षेपः, प्रासः, समीरणम्, प्रथनम्, प्रपातनम्, प्रहरणम्, अस्र, किरत्, क्षिप, निवापिन्, तस्, कीर्णिः, क्षिपा, टेपनम्, आवपनम्, आक्षेपणम्, असनम्, उदीरणम्, प्रासनम्, डङ्गरः, क्षेपः; मूत्रवाहिनी; शम्, प्रशम्, निशम्; मलोत्सर्गः, मलविसर्गः, मलविसर्जनम्, मलस्रुतिः;

These Also : shit; dump; immersion; outlet;