संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वेदान्तः — वेदस्य अन्तिमः भागः यस्मिन् आत्मन्-ईश्वरादीनां विवेचनम् अस्ति।; "उपनिषदः आरण्यकानि च वेदान्तम् इति निर्दिश्यन्ते।" (noun)

इन्हें भी देखें : प्रतिपादकः;