संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

वैशिष्ट्यम् — केषामपि वस्त्वादीनां विशिष्टः गुणः।; "अस्मिन् भ्रमणध्वन्यां वैशिष्ट्यानि सन्ति।" (noun)

इन्हें भी देखें : संयुक्तता, संयुक्तत्वम्, सम्बद्धता, सम्बद्धत्वम्; अयोनिजता, अयोनिजत्वम्; क्षदनम्; रीतिः, पद्धतिः;