संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


व्रणः

घाव

injury, wound

संस्कृत — हिन्दी

व्रणः — मानसिकेन आघातेन जाता मनसः दुःखदस्थितिः।; "तस्याः घटनायाः स्मरणेन व्रणः पुनः जागृतः भवति।" (noun)

व्रणः — केनचित् वस्तुना सह शरीरस्य आघातेन अथवा कुत्रचित् पतनेन शरीरे जातम् चिह्नम्।; "माता व्रणे लेपं लिम्पति।" (noun)

इन्हें भी देखें : विलेखा; करपृष्ठम्, अवहस्तः, हस्तपृष्ठम्; अर्धचन्द्रः; क्षतिमत्, क्षतः, परिक्षतः, क्षती, निविद्धः, व्रणितः, विद्धः, अनुविद्धः, अभिविद्धः, प्रतिविद्धः, अभिघातितः, अभ्याहतः, निर्विद्धः, अरुष्कृतः, अरुः, आतृण्णः, आविद्धः, आह्रुतः, रिष्टः, रिष्टदेहः, व्रणभृत्, व्रणभृद्, व्रणयुक्तः, व्रणवान्, समर्ण्णः, सव्याहृतिव्रणः; दंशः, आदंशः, सर्पदष्टम्; दंशः, दंशनम्, दशनम्, दंशितम्; अधिमांसः, अधिमांसकः, अधिकमांसार्म, अर्बुदरोगः, कर्कटः, व्रणः; व्रणः, क्षतम्, ईर्मम्, अरुः, ईर्म्मः;