संस्कृत — हिन्दी
व्रणः — मानसिकेन आघातेन जाता मनसः दुःखदस्थितिः।; "तस्याः घटनायाः स्मरणेन व्रणः पुनः जागृतः भवति।" (noun)
व्रणः — केनचित् वस्तुना सह शरीरस्य आघातेन अथवा कुत्रचित् पतनेन शरीरे जातम् चिह्नम्।; "माता व्रणे लेपं लिम्पति।" (noun)
इन्हें भी देखें :
विलेखा;
करपृष्ठम्, अवहस्तः, हस्तपृष्ठम्;
अर्धचन्द्रः;
क्षतिमत्, क्षतः, परिक्षतः, क्षती, निविद्धः, व्रणितः, विद्धः, अनुविद्धः, अभिविद्धः, प्रतिविद्धः, अभिघातितः, अभ्याहतः, निर्विद्धः, अरुष्कृतः, अरुः, आतृण्णः, आविद्धः, आह्रुतः, रिष्टः, रिष्टदेहः, व्रणभृत्, व्रणभृद्, व्रणयुक्तः, व्रणवान्, समर्ण्णः, सव्याहृतिव्रणः;
दंशः, आदंशः, सर्पदष्टम्;
दंशः, दंशनम्, दशनम्, दंशितम्;
अधिमांसः, अधिमांसकः, अधिकमांसार्म, अर्बुदरोगः, कर्कटः, व्रणः;
व्रणः, क्षतम्, ईर्मम्, अरुः, ईर्म्मः;