संस्कृत — हिन्दी
शकारः — हिन्दीवर्णमालायाः त्रयोविंशतितमः महाप्राणः यस्य उच्चारणसमये उच्चारणेन्द्रियेषु ईषत् घर्षणं भवति यस्मात् सः ऊष्मा इति कथ्यते।; "शकारस्य तालोः उच्चारणत्वात् सः तालव्यः शकारः इत्यपि उच्यते।" (noun)
इन्हें भी देखें :
देशकारः;
कोशकारः;
इक्षुः, रसालः, कर्कोटकः, वंशः, कान्तारः, सुकुमारकः, अधिपत्रः, मधुतृणः, वृष्यः, गुडतृणः, मृत्युपुष्पः, महारसः, ओसिपत्रः, कोशकारः, इक्षवः, पयोधरः;
हुग्गः;
गोपालितः;
साञ्जः;
सर्वधरः;
बाह्वटः;