संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शकारः — हिन्दीवर्णमालायाः त्रयोविंशतितमः महाप्राणः यस्य उच्चारणसमये उच्चारणेन्द्रियेषु ईषत् घर्षणं भवति यस्मात् सः ऊष्मा इति कथ्यते।; "शकारस्य तालोः उच्चारणत्वात् सः तालव्यः शकारः इत्यपि उच्यते।" (noun)

इन्हें भी देखें : देशकारः; कोशकारः; इक्षुः, रसालः, कर्कोटकः, वंशः, कान्तारः, सुकुमारकः, अधिपत्रः, मधुतृणः, वृष्यः, गुडतृणः, मृत्युपुष्पः, महारसः, ओसिपत्रः, कोशकारः, इक्षवः, पयोधरः; हुग्गः; गोपालितः; साञ्जः; सर्वधरः; बाह्वटः;