संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शङ्करः — मात्रिकः छन्दोविशेषः।; "शङ्करस्य प्रत्येकस्मिन् चरणे षोडशे तथा दशमे स्थाने विश्रामेण सह आहत्य षड्विंशतिः मात्राः सन्ति अन्ते लघुः गुरुश्च भवति।" (noun)

शङ्करः — एकः सर्पः ।; "शङ्करस्य उल्लेखः कोषे अस्ति" (noun)

शङ्करः — एकः स्कन्दः ।; "शङ्करस्य उल्लेखः अथर्ववेद-परिशिष्टे अस्ति" (noun)

शङ्करः — दनुकश्यपयोः पुत्रः ।; "शङ्करस्य उल्लेखः विष्णुपुराणे अस्ति" (noun)

इन्हें भी देखें : आथर्वणः; पूजय, अभिपूजय, सम्पूजय, प्रपूजय, परिपूजय, आराधय, आसेवय, पर्युपासय, सेवय, उपसेवय, उपासय, भाजय, अञ्चय, माहय; सुकुमारवनम्; चान्द्रायण-व्रतम्; पौरोहित्यम्; वेदज्ञ; शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः,वृषाणकः,शर्वः,सतीर्थः,सुब्रह्मण्यः; काञ्चनारः, कोविदारः, चमरिकः, कुद्दालः, युगपत्रकम्, कणकारकः, कान्तपुष्पः, करकः, कान्तारः, यमलच्छदः, काञ्चनालः, ताम्रपुष्पः, कुदारः, रक्तकाञ्चनः, विदालः, कुण्डली, रक्तपुष्पः, चम्पः, युगपत्रः, कनकान्तकः, कनकारकः, कर्बुदारः, गण्डारिः, गिरिजः, चमरिकः, ताम्रपुष्पकः, महापुष्पः, युग्मपर्णः, युग्मपत्रः, वरलब्धः, विदलः, शोणपुष्पकः, सत्काञ्चनारः, सिंहास्यः, हयवाहनसङ्करः, हयवाहनशङ्करः, सुवर्णारः, स्वल्पकेसरी, आस्फोतः, कषायः;