संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शङ्कराचार्यः — अद्वैतमतस्य प्रवर्तकः एकः ख्यातः शैव-आचार्यः।; "शङ्कराचार्यः हिन्दूधर्मस्य प्रचारं कृतवान्।" (noun)

इन्हें भी देखें : भाष्यकारः; अद्वैतवादी, एकेश्वरवादी, अद्वैतवादिनी, एकेश्वरवादिनी; शास्त्रविद्, शास्त्रज्ञः, शास्त्रवेत्ता; धर्मग्रन्थज्ञः; शाकटायनोपनिषद्भाष्यम्;