संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

भाष्यकारः — यः सूत्राणि स्पष्टीकरोति।; "ब्रह्मसूत्रस्य प्रमुखः भाष्यकारः शङ्कराचार्यः अस्ति।" (noun)

इन्हें भी देखें : चण्डीदेवीशर्मा; गोविन्दानन्दः; गोपालचक्रवर्ती; गुरुदेवस्वामी; गुणविष्णुः; कृष्णानन्दः; कृष्णपण्डितः; कृष्णतर्कालंकारः;