संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

शिक्षकः — यः शिक्ष्यते।; "मम पुत्रान् तरणं शिक्षयितुं उत्तमस्य शिक्षकस्य अन्वेषणं करोमि।" (noun)

इन्हें भी देखें : व्यायामशाला; प्रश्नात्मक, प्रश्नार्थक; अनुशासनहीन; इच्छाफलम्; अन्त्यानुप्रासः; कोशलरागः; तिरस्करिणी; अर्द्धज्योतिकातालः;