संस्कृत — हिन्दी
शुद्धिः — अपवित्रं वस्तु पवित्रं कर्तुम् अथवा धर्मच्युताय पुनः धर्मप्रवेशार्थं कृतं धार्मिकं कार्यम्।; "अस्मिन् आश्रमे आगतानां जनानां शुद्धिः आवश्यकी।" (noun)
इन्हें भी देखें :
अशौचम्;
आस्थापनम्, स्नेहवस्तिः;
अन्तःशुद्धिः;
तत्समयम् एव, तदा एव, तदा, तत्समये, तत्र एव, तत्रैव;
परिष्करण-शाला, परिष्करण-शाला;
स्वच्छता, शौचम्, शुद्धिः, निर्मलता;
पावित्र्यम्, विशुद्धता, विशुद्धत्वम्, शुचिता, प्रयतता, पूति;
हरिद्रा, हरित्, सुवर्णा, काञ्चनी, पीता, गौरी, स्वर्णवर्णा, कावेरी, उमा, शिवा, दीर्घरागा, हलद्दी, पौञ्जा, पीतवालुका, हेमनाशा, रञ्जनी, भङ्गवासा, घर्षिणी, पीतिका, रजनी, मेहघ्नी, बहुला, वर्णिनी, रात्रिनामिका, निशाह्वा, निशा, शर्वरी, वरवर्णिनी, वर्णदाता, मङ्गलप्रदा, हेमरागिणी, घर्षणी, जनेष्टा, कृमघ्नी, लसा, यामिनी, वराङ्गी, वरा, वर्णदात्री, पवित्रा, हरिता, विषघ्नी, पिङ्गा, मङ्गल्या, मङ्गला, लक्ष्मीः, भद्रा, शिफा, शोभा, शोभना, सुभगाह्वया, श्यामा, जयन्तिका;