सङ्केतः — सा विद्युदुर्जा यस्याः बलाघातपरिवर्तनं यस्मात् परिवर्तते तस्य विषये अधिकं ज्ञानं यच्छति।; "उपग्रहात् स्पष्टः सङ्केतः प्राप्तः।" (noun)
सङ्केतः — अन्येभ्यः गोपयित्वा परस्परयोः सूचनम्।; "सः सैनिकः सहकारिणः सङ्केतस्य प्रतीक्षां करोति।" (noun)
सङ्केतः — तद् यस्य साहायेन अन्यायाः घटनायाः रहस्यस्य वा सूचना प्राप्यते।; "ह्यः वित्तागारे जातस्य चौर्यस्य कोऽपि सङ्केतः न प्राप्तः।" (noun)
सङ्केतः — कस्यापि स्थानस्य सूचकानि चिह्नानि यस्याधारेण तत्र गन्तुं शक्यते।; "अहं सङ्केतस्य अन्वेषणं कृत्वा अत्र आगतः।" (noun)
सङ्केतः — एकः टीकाग्रन्थः ।; "सङ्केतः इति काव्यप्रकाशस्य हर्षचरितस्य च टीकायाः नाम वर्तते" (noun)
इन्हें भी देखें :