संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सन्धिः — राज्येषु अथवा विभिन्नदलेषु युद्धशान्त्यर्थं परस्परसामञ्जस्येन निश्चित्य मित्रतापूर्वकव्यवहारस्य आश्वासनम्।; "तयोः देशयोः सन्धिः अभवत् यत् उभौ अपि परस्पराणाम् आन्तरिकविवादविषयाणां पोषणं न कृत्वा तद्विषये औदासीन्यवृत्तिः आचरणीया।" (noun)

सन्धिः — एका देवता ।; "सन्धिः योगे वसति" (noun)

इन्हें भी देखें : मध्यस्थता, मध्यवर्तिता; अस्थिसन्धिः; सुसन्धिः; ध्रुवसन्धिः; समयः, संविद्, अभिसन्धिः, अभिसंधिः, नियमः, सङ्केतः; कीकसास्थि, पृष्ठवंशग्रन्थिः, पृष्ठवंशसन्धिः, पृष्ठवंशोस्थिः; चरमाभिसन्धिः, अन्त्यप्रतिज्ञा; भावसन्धिः;