संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सप्तदशतम — यः गणनायां षोडशाद् अनन्तरम् आगच्छति।; "अद्य सः स्वस्य विवाहस्य सप्तदशतमं वर्धापनवर्षं प्रार्चति।" (adjective)

इन्हें भी देखें : थकारः; कुन्थुनाथः; अनुराधा; विचृत्; गिरिधरः;