संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

समयः — कार्यसम्पादनार्थं साधनम् इव वर्तमाना कालस्य अवधिः या स्वस्य नियन्त्रणे भवति।; "मम समीपे भोजनार्थं समयः नास्ति।" (noun)

इन्हें भी देखें : चातुर्मासः; अनिश्चितकालीन; वित्तीयवर्षम्; वार्त्ता, वृत्तम्; आवसथिक, गार्ह, गार्ह्य, गेह्य, अवसथ्य; शुष्कचर्चनम्, विकथा, वृथाकथा, हतजल्पितम्; गर्भाधानम्; चतुर्मासम्;