संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

समाधिः — आत्मतत्वस्य निरन्तरेण ध्यानेन द्वैतरहिता अवस्था।; "नैकेभ्यः वर्षेभ्यः तपसा योगिने समाधिः प्राप्ता।" (noun)

समाधिः — तत् स्थानं यत्र (विशेषतः प्रसिद्धस्य मनुष्यस्य) शरीरम् अस्थीनि वा भूमौ निधीयन्ते।; "राजघाटनामके स्थाने गान्धीमहोदयस्य समाधिः वर्तते।" (noun)

समाधिः — योगसाधनायाः चरमावस्था; सज्जनाः समाधौ लीनाः। / "आत्मेश्वराणाम् न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति (noun)

इन्हें भी देखें : राजघाटम्; असंप्रज्ञातसमाधि; अलब्धभूमिकत्वम्; अष्टाङ्गम्; पोतभङ्गः, प्रवहणभङ्गः, यानभङ्गः, वहनभङ्गः, वहित्रभङ्गः, विप्लवः, नौव्यसनम्; प्रतिज्ञा, प्रतिज्ञानम्, समयः, संश्रवः, प्रतिश्रवः, वचनम्, संविद्, संवित्, नियमः, संगरः, सङगरः, सङ्केतः, अभिसंधा, अभिसन्धा, अभ्युपगमः, स्वीकारः, उररीकारः, अंगीकारः, अङ्गीकारः, परिपणनं, समाधिः, आगूः, आश्रवः, सन्धा, श्रवः; गोसमाधिः;