समाधिः — आत्मतत्वस्य निरन्तरेण ध्यानेन द्वैतरहिता अवस्था।; "नैकेभ्यः वर्षेभ्यः तपसा योगिने समाधिः प्राप्ता।" (noun)
समाधिः — तत् स्थानं यत्र (विशेषतः प्रसिद्धस्य मनुष्यस्य) शरीरम् अस्थीनि वा भूमौ निधीयन्ते।; "राजघाटनामके स्थाने गान्धीमहोदयस्य समाधिः वर्तते।" (noun)
समाधिः — योगसाधनायाः चरमावस्था; सज्जनाः समाधौ लीनाः। / "आत्मेश्वराणाम् न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति (noun)
इन्हें भी देखें :