संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सम्बोधनम् — बोधस्य क्रिया।; "अद्यतनीयानां नेतॄणां सम्बोधनस्य शब्दाः अर्थरहिताः भवन्ति।" (noun)

सम्बोधनम् — व्याकरणशास्त्रानुसारेण कमपि आहूय अभिमुखीकरणाय प्रयुक्तं वचनम्।; "हे राम अहं मृतः इत्यस्मिन् वाक्ये हे राम इति सम्बोधनम् अस्ति।" (noun)

सम्बोधनम् — आह्वानार्थे उपयुक्तं नाम।; "गान्धी महोदयस्य सम्बोधनं बापू इत्यपि आसीत्।" (noun)

इन्हें भी देखें : आर्यः; आर्यपुत्रः; महोदया; श्रीमत्; स्वामी; आर्या; आचार्यः, आर्यः; बन्धुः;