सम्बोधनम् — बोधस्य क्रिया।; "अद्यतनीयानां नेतॄणां सम्बोधनस्य शब्दाः अर्थरहिताः भवन्ति।" (noun)
सम्बोधनम् — व्याकरणशास्त्रानुसारेण कमपि आहूय अभिमुखीकरणाय प्रयुक्तं वचनम्।; "हे राम अहं मृतः इत्यस्मिन् वाक्ये हे राम इति सम्बोधनम् अस्ति।" (noun)
सम्बोधनम् — आह्वानार्थे उपयुक्तं नाम।; "गान्धी महोदयस्य सम्बोधनं बापू इत्यपि आसीत्।" (noun)
इन्हें भी देखें :