संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हिन्दी — अंग्रेजी

सहज — automatic (Noun)

सहज — easy (Adjective)

सहज — effortless (Adjective)

सहज — elegant (Adjective)

सहज — facile (Adjective)

सहज — fluent (Adjective)

सहज — inbred (Adjective)

सहज — innate (Adjective)

सहज — instinctive (Adjective)

सहज — natural (Noun)

सहज — natural, simple (Noun)

सहज — plain (Noun)

सहज — simple (Noun)

सहज — smooth (Noun)

सहज — spontaneous (Adjective)

सहज — unconditioned (Adjective)

सहज — uncontrived (Adjective)

सहज — underived (Adjective)

सहज — unforced (Adjective)

सहज — unlearned (Verb)

English ↔ Hindi

uncontrived — सहज

Monier–Williams

सहज — {já} mf({ā})n. born or produced together or at the same time as (gen.) TS. Mn. Kathās##congenital, innate, hereditary, original, natural (ibc., by birth, 'by nature', 'naturally'##with {deśa} m. 'birthplace', 'home') MBh. Kāv. &c##always the same as from the beginning Hariv. 4238##m. natural state or disposition (said to be also n.) L##a brother of whole blood L##N. of various kings and other men MBh. Rājat. &c##of a Tāntric teacher Cat##({ā}), f. N. of various women Rājat. Buddh##({am}), n. N. of the third astrol. mansion (said to be also m.) VarBṛS##emancipation during life Cat##{-kīrti} m. N. of a Jaina author Cat.##{-dhārmika} mfn. innately honest Hit##{-pāla} m. N. of various men Rājat##{-malina} mfn. naturally dirty, spotty by nature Kuval##{-lalita} m. N. of a man Buddh##{-mitra} m. a natural friend (as a sister's son, cousin &c.) W##{-vatsala} mf({ā})n. fond or tender by nature Hit##{-vilāsa} m. N. of a man Buddh##{-śatru} m. ({-"ṣjâri}) MW. {-siddhi} f. N. of wk##{-suhṛd} m. a natural friend Prab##{jâdhínātha} m. N. of a king Cat##{jânanda} m. N. of the founder of a Vaishṇava sect (also called Svāmi-nārāyaṇa, born about 1780 AḌ.) RTL. 148 ; 149##of an author (also {da"ṣ-tīrtha} and {-nātha}) Cat##{jândha-dṛś} mfn. blind by nature or from birth Śiś##{jâri} m. a natural enemy, one hostile by birth (as the son of the same father by another mother, the son of a paternal uncle &c.) W##{jâṣṭaka}, u. N. of wk. by Saṃpkarâcārya##{jêtara} mfn. other than natural, not innate or inherent or congenital, accidental W##{jêndra} m. N. of a man Cat##{jôdāsīna} m. one who is born neutral or who is naturally neither an enemy nor a friend, a common acquaintance, friend, unconnected by birth W

इन्हें भी देखें : लक्ष्मीसहज; सहजग्धि; सहजन्मन्; सहजन्य; सहजा; सहजात; सहजानि; सहजानुष; विश्वव्यापिजालम्; वाह्य, सुवहनीय; विश्वासः, श्रद्धा, आशाबन्धः, प्रत्ययः, विश्रम्भः, आश्वासः, न्यासः; सोमः, चन्द्रः, शशाङ्कः, इन्दुः, मयङ्कः, कलानिधिः, कलानाथः, कलाधरः, हिमांशुः, चन्द्रमाः, कुमुदबान्धवः, विधुः, सुधांशुः, शुभ्रांशुः, ओषधीशः, निशापतिः, अब्जः, जैवातृकः, सोमः, ग्लौः, मृगाङ्कः, द्विजराजः, शशधरः, नक्षत्रेशः, क्षपाकरः, दोषाकरः, निशीथिनीनाथः, शर्वरीशः, एणाङ्कः, शीतरश्मिः, समुद्रनवनीतः, सारसः, श्वेतवाहनः, नक्षत्रनामिः, उडुपः, सुधासूतिः, तिथिप्रणीः, अमतिः, चन्दिरः, चित्राटीरः, पक्षधरः, रोहिणीशः, अत्रिनेत्रजः, पक्षजः, सिन्धुजन्मा, दशाश्वः, माः, तारापीडः, निशामणिः, मृगलाञ्छनः, दर्शविपत्, छायामृगधरः, ग्रहनेमिः, दाक्षायणीपति, लक्ष्मीसहजः, सुधाकरः, सुधाधारः, शीतभानुः, तमोहरः, तुशारकिरणः, परिः, हिमद्युतिः, द्विजपतिः, विश्वप्सा, अमृतदीधितिः, हरिणाङ्कः, रोहिणीपतिः, सिन्धुनन्दनः, तमोनुत्, एणतिलकः, कुमुदेशः, क्षीरोदनन्दनः, कान्तः, कलावान्, यामिनीजतिः, सिज्रः, मृगपिप्लुः, सुधानिधिः, तुङ्गी, पक्षजन्मा, अब्धीनवनीतकः, पीयूषमहाः, शीतमरीचिः, शीतलः, त्रिनेत्रचूडामणिः, अत्रिनेत्रभूः, सुधाङ्गः, परिज्ञाः, सुधाङ्गः, वलक्षगुः, तुङ्गीपतिः, यज्वनाम्पतिः, पर्व्वधिः, क्लेदुः, जयन्तः, तपसः, खचमसः, विकसः, दशवाजी, श्वेतवाजी, अमृतसूः, कौमुदीपतिः, कुमुदिनीपतिः, भूपतिः, दक्षजापतिः, ओषधीपतिः, कलाभृत्, शशभृत्, एणभृत्, छायाभृत्, अत्रिदृग्जः, निशारत्नम्, निशाकरः, अमृतः, श्वेतद्युतिः;

These Also : unnaturally; naturalisation; intuitive; abrachia; naturalness; unlearned; dewy-eyed; acephalism; ablepharia; acephalia; acephaly; amenable;