संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

साधनम् — यद् कार्यसिद्धये प्रकृष्टोपकारकं वर्तते।; "वार्तां श्रोतुं इदानीं आकाशवाणी इति एकम् एव मम साधनम्।" (noun)

इन्हें भी देखें : प्रतिसारणम्; प्रसारमाध्यमम्; तीव्रगतियानम्; समयः; जालम्, जालकम्, कोरकः, क्षारकः, दम्भः, कुलम्यः, आनायाः; चित्रग्राहिणी, रूपित्रम्, आलोकलेखयन्त्रम्; प्रसाधनम्, प्रसाधनसामग्री; अनुपायः, असाधनम्;