संस्कृत — हिन्दी
साधनम् — यद् कार्यसिद्धये प्रकृष्टोपकारकं वर्तते।; "वार्तां श्रोतुं इदानीं आकाशवाणी इति एकम् एव मम साधनम्।" (noun)
इन्हें भी देखें :
प्रतिसारणम्;
प्रसारमाध्यमम्;
तीव्रगतियानम्;
समयः;
जालम्, जालकम्, कोरकः, क्षारकः, दम्भः, कुलम्यः, आनायाः;
चित्रग्राहिणी, रूपित्रम्, आलोकलेखयन्त्रम्;
प्रसाधनम्, प्रसाधनसामग्री;
अनुपायः, असाधनम्;