संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सुनाभ — यस्य नाभिः सुन्दरा अस्ति।; "तस्य पुत्रः सुनाभः अस्ति।" (adjective)

Monier–Williams

सुनाभ — {nābha} mfn. having a good nave or centre MBh##(also {bhaka}) having a good handle R##m. a partic. spell recited over weapons ib##N. of a counsellor of Varuṇa MBh##of a son of Dhṛiṭa-rāshṭra ib##of a son of Garuḍa ib##of a brother of Vajra-nābha Hariv##of a mountain MBh. R##(prob.) n. a wheel, discus BhP

सुनाभ — {su-nābha} &c. See p. 1226, col. 2

इन्हें भी देखें : सुनाभक; सुनाभि; सुनाभ्य; सुनाभः; मैनाकः, गिरिसुतः, हिमालयजः, सुनाभः;