संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

सुनाभः — वरुणस्य मन्त्री।; "सुनाभः पुराणेषु वर्णितः।" (noun)

सुनाभः — गरुडस्य पुत्रः।; "सुनाभः पुराणेषु वर्णितः" (noun)

सुनाभः — धृतराष्ट्रस्य पुत्रविशेषः।; "सुनाभस्य वर्णनं पुराणेषु अस्ति।" (noun)

इन्हें भी देखें : सुनाभ; मैनाकः, गिरिसुतः, हिमालयजः, सुनाभः;