Monier–Williams
स्तै — {stai} cl. 1. P. {stāyati}, to put on, adorn (vḷ. for √{snai}, q.v.) Dhātup. xxii, 25##to steal, do anything stealthily (only in pr. p. {stāyát} {āV.} and in the following derivatives)
इन्हें भी देखें :
स्तैमित्य;
स्तैर्णि;
स्तैन;
स्तैन्य;
मर्दय;
सूत्रम्, स्रोतः;
योजनम्;
अधःचरः, अपहारकः, अपहारिका, अपहारकम्, अवहारः, अवावन्, अवावरी, आखनिकः, आखुः, आमोषी, आमोषि, कपाटघ्नः, कपाटघ्ना, कपाटघ्नम्, कम्बू, कलमः, कवाटघ्नः, कुम्भीरकः, कुसुमालः, खर्परः, चोरः, चौरः, चोरी, चोरकः, चौरी, चौरिका, तः, तक्वान्, तस्करः, तायु, तृपुः, दस्मः, दस्मा, दस्रः, द्रावकः, धनहरः, धनहृत्, धनहृद्, नक्तचारिः, नक्तचारी, नागरकः, परास्कन्दी, परास्कन्दि, परिमोषी, परिमोषिः, पटच्चरः, पाट्टचरः, पुरंदरः, प्रचुरः., प्रचुरपुरुषः, प्रतिरोधकः, प्रतिरोधी, बन्दीकारः, मलिम्लुः, मलिम्लुच्, मल्लीकर, माचलः, मीढुष्तमः, मुमुषिषुः, मुष्कः, मूषकः, मोषः, मोषकः, मोष्टा, रजनीचरः, रात्रिचरः, रात्र्याटः, रिक्वान्, रितक्वान्, रिभ्वान्, रिहायः, रेरिहाणः, लटः, लुण्टाकः, वटरः, वनर्गुः, विलोडकः, विलोप्ता, स्तेनः, स्तैन्यः, स्तायुः, स्तेयकृत्, स्तेयकृद्, स्तेयी, स्तौनः, स्त्येनः, स्त्यैनः, स्रोतस्यः, हरिकः, हर्ता, हारकः, हारीतः;
चौर्यम्, स्तेयम्, चौरम्, चौरिका, स्तैन्यम्, स्तैनम्, चुरा, तास्कर्यम्, तस्करता, मुष्टम्, मुष्टिः, अपहारः;
These Also :
promptness;
promptitude;