Monier–Williams
स्फूर्ज — {sphūrja} m. the crashing sound of thunder, thunder-clap W##Indra's thunderbolt ib##sudden outbreak (cf. {narma-sph})##N. of a Rākshasa, BhāgP##a kind of plant (= {sphūrjaka}) L
इन्हें भी देखें :
अभिस्फूर्ज्;
अवस्फूर्ज्;
अवस्फूर्ज;
काकस्फूर्ज;
नर्मस्फूर्ज;
मेघविस्फूर्जित;
विश्वस्फूर्जि;
विस्फूर्ज्;
स्फूर्जनम्, विदारणम्, विस्फोटः, स्फोटनम्;
मेघविस्फूर्जिता;
गर्ज्, नद्, स्तनय, विनद्, विनर्द्, विस्फूर्ज्, स्तन्, निःष्टन्, अभिष्टन्, प्रस्तनय, स्फूर्ज्, अवस्फूर्ज्, वाश्, गदय;
गर्जम्, गर्जः, गर्जनम्, घोषः, घोषणम्, हिङ्कारः, घनध्वनिः, अभिष्टनः, अवक्रन्दः, अवगूरणम्, अवस्वन्यम्, आनर्दम्, आनर्दितम्, आरटि, आरसितम्, उद्गारः, उद्धूतम्, कण्ठीरवः, क्ष्वेडा, धुनिः, धूत्कारः, नर्दः, नर्दनः, नर्दितः, निर्ह्रादः, निवाशः, निह्रादितम्, प्रगर्जनम्, प्रस्वनितम्, महानादः, महाविरावः, मायुः, मेडिः, रटितम्, रम्भः, रम्भम्, रवणः, रवणम्, रवणा, रवतः, रेषणम्, वाशः, वाशनम्, वाशिः, वाश्रः, विरवः, विस्फोटनम्, विस्फूर्जितम्, शुष्मः, समुन्नादः, हुलिहुली, हुंकृतम्;