संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

स्फूर्ज — {sphūrja} m. the crashing sound of thunder, thunder-clap W##Indra's thunderbolt ib##sudden outbreak (cf. {narma-sph})##N. of a Rākshasa, BhāgP##a kind of plant (= {sphūrjaka}) L

इन्हें भी देखें : अभिस्फूर्ज्; अवस्फूर्ज्; अवस्फूर्ज; काकस्फूर्ज; नर्मस्फूर्ज; मेघविस्फूर्जित; विश्वस्फूर्जि; विस्फूर्ज्; स्फूर्जनम्, विदारणम्, विस्फोटः, स्फोटनम्; मेघविस्फूर्जिता; गर्ज्, नद्, स्तनय, विनद्, विनर्द्, विस्फूर्ज्, स्तन्, निःष्टन्, अभिष्टन्, प्रस्तनय, स्फूर्ज्, अवस्फूर्ज्, वाश्, गदय; गर्जम्, गर्जः, गर्जनम्, घोषः, घोषणम्, हिङ्कारः, घनध्वनिः, अभिष्टनः, अवक्रन्दः, अवगूरणम्, अवस्वन्यम्, आनर्दम्, आनर्दितम्, आरटि, आरसितम्, उद्गारः, उद्धूतम्, कण्ठीरवः, क्ष्वेडा, धुनिः, धूत्कारः, नर्दः, नर्दनः, नर्दितः, निर्ह्रादः, निवाशः, निह्रादितम्, प्रगर्जनम्, प्रस्वनितम्, महानादः, महाविरावः, मायुः, मेडिः, रटितम्, रम्भः, रम्भम्, रवणः, रवणम्, रवणा, रवतः, रेषणम्, वाशः, वाशनम्, वाशिः, वाश्रः, विरवः, विस्फोटनम्, विस्फूर्जितम्, शुष्मः, समुन्नादः, हुलिहुली, हुंकृतम्;