संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


हेमा

सुंदरी, अप्सरा

elf, fairy, fay, houri, nymph

विवरणम् : चिर यौना सुंदरियां जो स्वर्ग में निवास करती हैं,
शब्द-भेद : विशेषण
संस्कृत — हिन्दी

हेमा — एका अप्सराः।; "मन्दोदरी हेमायाः गर्भात् जाता।" (noun)

इन्हें भी देखें : दानहेमाद्रि; तारहेमाभ; मन्त्रहेमाद्रि; श्राद्धहेमाद्रि; हेमाङ्क; हेमाङ्ग; हेमाङ्गद; हेमाचल; हेमाङ्गदः; सिंहः, केसरी, केशरी, हपिः, मृगेन्द्रः, मृगराजः, मृगराट्, मृगपतिः, पशुराजः, पशुपतिः, शार्दूलः, वनराजः, मृगरिपुः, मृगारिः, गजारिः, कुञ्जरारातिः, द्विरदान्तकः, हस्तिकक्ष्यः, भीमनादः, भीमविक्रान्तः, भारिः, हर्य्यक्षः, पञ्चास्यः, पञ्चाननः, पञ्चमुखः, पञ्चवक्त्रः, पञ्चशिखः, व्यालः, सटाङ्कः, जटिलः, अरण्यराज्, अरण्यराट्, इभमाचलः, इभारिः, करिदारकः, करिमाचलः, कलङ्कषः, पलङ्कषः, केशी, क्रव्यादः, गजारिः, नखायुधः, नखरायुधः, नदनुः, पारिन्द्रः, पारीन्द्रः, बहुबलः, भारिः, भीमविक्रान्तः, महानादः, महावीरः, मृगद्विष्, मृगद्विट्, मृगप्रभुः, रक्तजिह्वः, वनहरिः, विसङ्कटः, विक्रमी, विक्रान्तः, शृङ्गोष्णीषः, शैलाटः, शैलेयः, सकृत्प्रजः, हरित्, हरितः, हेमाङ्गः; पुनर्भूः; हेमालः;