हेमा
सुंदरी, अप्सरा
elf, fairy, fay, houri, nymph
विवरणम् : चिर यौना सुंदरियां जो स्वर्ग में निवास करती हैं,
संस्कृत — हिन्दी
हेमा — एका अप्सराः।; "मन्दोदरी हेमायाः गर्भात् जाता।" (noun)
इन्हें भी देखें :
दानहेमाद्रि;
तारहेमाभ;
मन्त्रहेमाद्रि;
श्राद्धहेमाद्रि;
हेमाङ्क;
हेमाङ्ग;
हेमाङ्गद;
हेमाचल;
हेमाङ्गदः;
सिंहः, केसरी, केशरी, हपिः, मृगेन्द्रः, मृगराजः, मृगराट्, मृगपतिः, पशुराजः, पशुपतिः, शार्दूलः, वनराजः, मृगरिपुः, मृगारिः, गजारिः, कुञ्जरारातिः, द्विरदान्तकः, हस्तिकक्ष्यः, भीमनादः, भीमविक्रान्तः, भारिः, हर्य्यक्षः, पञ्चास्यः, पञ्चाननः, पञ्चमुखः, पञ्चवक्त्रः, पञ्चशिखः, व्यालः, सटाङ्कः, जटिलः, अरण्यराज्, अरण्यराट्, इभमाचलः, इभारिः, करिदारकः, करिमाचलः, कलङ्कषः, पलङ्कषः, केशी, क्रव्यादः, गजारिः, नखायुधः, नखरायुधः, नदनुः, पारिन्द्रः, पारीन्द्रः, बहुबलः, भारिः, भीमविक्रान्तः, महानादः, महावीरः, मृगद्विष्, मृगद्विट्, मृगप्रभुः, रक्तजिह्वः, वनहरिः, विसङ्कटः, विक्रमी, विक्रान्तः, शृङ्गोष्णीषः, शैलाटः, शैलेयः, सकृत्प्रजः, हरित्, हरितः, हेमाङ्गः;
पुनर्भूः;
हेमालः;