संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अभयद — यः अभयदानं करोति।; "तस्य अभयदं वचनं श्रुत्वा मुरारिः आनन्दितः जातः।" (adjective)

Monier–Williams

अभयद — {da} mfn. giving fearlessness or safety##m. an Arhat of the Jainas##N. of a king (the son of Manasyu and father of Sudhanvan) Hariv. VP

इन्हें भी देखें : अभयदक्षिणा; अभयदान; मणिभद्रकः; अभयदानम्, अभयवचनम्; ब्राह्मणः, द्विजः, विप्रः, द्विजोत्तमः, द्विजातिः, द्विजन्मा, अग्रजन्मा, भूदेवः, अग्रजातकः, सूत्रकण्ठः, ज्येष्ठवर्णः, वक्त्रजः, मैत्रः, वेदवासः, नयः, षट्कर्मा, गुरूः, ब्रह्मा; सुद्युम्नः;

These Also : safe conduct; safe passage; quarter; safe conduct; safe passage;