Monier–Williams
अभिघात — {abhi-ghāta} m. (√{han}), striking, attack##infliction of injury, damage Mn. xii, 77, &c##striking back, driving away, warding off##abrupt or vehement articulation (of Vedic text) VPrāt##({am}), n. an irregular combination of consonants, i.e. the combination of the fourth Ietter of gutturals, cerebrals, &c. with the first or third letter, of the second with the first Ietter, and of the third with the second letter of those classes of consonants
अभिघात — {abhi-ghāta}
इन्हें भी देखें :
अभिघातक;
अभिघातित;
अभिघातिन्;
अभिघातविज्ञानम्;
क्षतिमत्, क्षतः, परिक्षतः, क्षती, निविद्धः, व्रणितः, विद्धः, अनुविद्धः, अभिविद्धः, प्रतिविद्धः, अभिघातितः, अभ्याहतः, निर्विद्धः, अरुष्कृतः, अरुः, आतृण्णः, आविद्धः, आह्रुतः, रिष्टः, रिष्टदेहः, व्रणभृत्, व्रणभृद्, व्रणयुक्तः, व्रणवान्, समर्ण्णः, सव्याहृतिव्रणः;
प्रहर्ता, ऋतिः, अभिसर्तृ, अभिघातिन्;
आक्रामकः, अभियातिन्, अभिघातिन्, अभिधावकः, प्रहर्तृ;
अभिघातः;
बाध्, व्यथ्, द्रुह्, पीडय, दु;
शत्रुः, रिपुः, वैरिः, सपत्नः, अरिः, द्विषः, द्वेषणः, दुर्हृद्, द्विट्, विपक्षः, अहितः, अमित्रः, दस्युः, शात्रवः, अभिघाती, परः, अरातिः, प्रत्यर्थो, परिपन्थी, वृषः, प्रतिपक्षः, द्विषन्, घातकः, द्वेषी, विद्विषः, हिंसकः, विद्विट्, अप्रियः, अभिघातिः, अहितः, दौहृदः;
आघातः, अभिघातः, घातः, आहतिः, हतिः, प्रहारः, ताडनम्, पातः, पातनम्;
These Also :
retrograde;
accidental injury;
accident surgery;
traumatology;
traumatic;
injury;