संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अशक्त

असमर्थ‚ अक्षम

inable, incapable

शब्द-भेद : विशे.

निःसह

अशक्त

powerless

शब्द-भेद : विशे.
हिन्दी — अंग्रेजी

अशक्त — debile (Adjective)

अशक्त — effete (Adjective)

अशक्त — emaciated (Verb)

अशक्त — feeble (Adjective)

अशक्त — impotent (Adjective)

अशक्त — ineffective (Adjective)

अशक्त — ineffectual (Adjective)

अशक्त — infirm (Adjective)

अशक्त — powerless (Adjective)

अशक्त — sapless (Adjective)

अशक्त — the infirm (Noun)

अशक्त — unable (Adjective)

अशक्त — unnerved (Verb)

अशक्त — weakly (Adverb)

English ↔ Hindi

the infirm — अशक्त

sapless — अशक्त

debile — अशक्त

Monier–Williams

अशक्त — {a-śakta} mfn. unable, incompetent (with Inf. or loc. or dat.) Mn. MBh. &c

इन्हें भी देखें : अशक्ति; अशक्तता; आश्रमवासः; दौर्बल्यम्, शक्तिक्षयः, शक्तिनाशः, असामर्थ्यम्, क्षीणता, क्लीबता, दीनता, अशक्तिः, क्लैब्यम्, अबलम्, कश्मलम्, कार्पण्यम्; असमर्थः, अक्षमः, अशक्तः, अपर्याप्तः, अनुचितः, अयोग्यः; दुर्बलः, दुर्बला, दुर्बलम्, निर्बलः, निर्बला, निर्बलम्, अशक्तः, अशक्ता, अशक्तम्; शक्तिवैकल्यम्, वैह्वल्यम्, ग्लानिः, म्लानेन्द्रियः, म्लानेन्द्रिया, म्लानेन्द्रियम्, म्लानाङ्गः, म्लानाङ्गा, म्लानाङ्गम्, क्षीणबलम्, क्षीणबला, क्षीणबलः, हृतबला, हृतबलम्, हृतबलः, हृतौजाः, हृतौजः, सत्त्वक्षयः, बलक्षयः, दौर्बल्यम्, अबल्यम्, क्लैब्यम्, अशक्तिः, निःशक्तिः; अशक्तानृण्यः; असामर्थ्यम्, अशक्तिः, अशक्तता, अशक्तत्वम्, असमर्थत्वम्, अक्षमता, अक्षमत्वम्, शक्तिहीनता, अबलत्वम्, निर्बलत्वम्, दौर्हल्यम्, बलहीनता, शक्तिवैकल्यम्, अयोग्यता, अयोग्यत्वम्;

These Also : weakly; invalidity; crippling; ineffective; powerless; feeble; incapacitate; unnerved; debile; disability leave; disability pension; disable;