संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आदेशः

आदेश देना, आज्ञा देना

order, decree, injunction, command, ordain, pronounce,

विलोमः : विनती करना, request, plea, appeal
पर्यायः : हुक्म, निर्देश
शब्द-भेद : क्रिया

आदेशः

आज्ञा‚ नियम‚ उपदेश‚ सलाह

command, precept, instruction, advice

विवरणम् : दिश् धातु
शब्द-भेद : पुं.
संस्कृत — हिन्दी

आदेशः — व्याकरणशास्त्रे एकस्य वर्णस्य स्थाने अन्यस्य वर्णस्य उपस्थितिः।; "सच्चरितम् इत्यत्र त् इत्यस्य स्थाने च् इति आदेशः भवति।" (noun)

आदेशः — ज्योतिःशास्त्रानुसारेण ग्रहाणां फलम्।; "भवतः जन्मपत्रिकानुसारेण अस्मिन् समये भवतः आदेशः प्रतिकूलः अस्ति।" (noun)

इन्हें भी देखें : आज्ञा, आदेशः, निर्देशः, निदेशः, शासनम्, शिष्टिः, अववादः; धनप्रेषः, धनादेशः; धनादेशः; धनादेश; आदिष्ट; अभ्यनुज्ञा; आदिष्ट, आज्ञापित, आज्ञप्त; समोआदेशः;