आदेशः
आदेश देना, आज्ञा देना
order, decree, injunction, command, ordain, pronounce,
आदेशः
आज्ञा‚ नियम‚ उपदेश‚ सलाह
command, precept, instruction, advice
आदेशः — व्याकरणशास्त्रे एकस्य वर्णस्य स्थाने अन्यस्य वर्णस्य उपस्थितिः।; "सच्चरितम् इत्यत्र त् इत्यस्य स्थाने च् इति आदेशः भवति।" (noun)
आदेशः — ज्योतिःशास्त्रानुसारेण ग्रहाणां फलम्।; "भवतः जन्मपत्रिकानुसारेण अस्मिन् समये भवतः आदेशः प्रतिकूलः अस्ति।" (noun)
इन्हें भी देखें :