इतस्ततः
इधर-उधर
here and there, about, hither and thither, to and fro, all around, any old how
इतस्ततः — about (Adverb)
इतस्ततः — नियोजितस्थाने अभावः अन्यत्र च विद्यमानत्वम्।; "गृहे वस्तूनि इतस्ततः विकीर्णानि।" (adverb)
इतस्ततः — अस्मात् स्थलात् तत् स्थलं यावत्।; "प्रसारिते च अश्रुधूमे जनाः इतस्ततः अद्रवन्।" (adverb)
इन्हें भी देखें :
These Also :