संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


इतस्ततः

इधर-उधर

here and there, about, hither and thither, to and fro, all around, any old how

शब्द-भेद : क्रि.वि.
हिन्दी — अंग्रेजी

इतस्ततः — about (Adverb)

संस्कृत — हिन्दी

इतस्ततः — नियोजितस्थाने अभावः अन्यत्र च विद्यमानत्वम्।; "गृहे वस्तूनि इतस्ततः विकीर्णानि।" (adverb)

इतस्ततः — अस्मात् स्थलात् तत् स्थलं यावत्।; "प्रसारिते च अश्रुधूमे जनाः इतस्ततः अद्रवन्।" (adverb)

इन्हें भी देखें : साङ्गणिकापराधः; आन्दोलनम्, दोलनम्; ष्ठीव्; अपि, अपि तु, तथापि, परम्, तु, किम्, किन्तु, च, ननु, वा, अथ वा, पुनः; दण्डाक्रमणम्; अवकरकण्डोलः, अवकरिका, पतद्ग्राहः; संग्रहः, संकलन; विप्रकॄ, प्रकॄ, विकॄ;

These Also : about;