संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


उत्सवः

मह अथवा जलसा‚ इच्छाप्रसर‚ अमर्ष‚ उत्सेक‚ गर्व‚ काला जीरा

festival, desire, intolerance, insolence, nigella indica

विवरणम् : सु धातु
शब्द-भेद : पुं.
संस्कृत — हिन्दी

उत्सवः — सः शुभावसरः यदा जनाः एकत्रिताः भवन्ति।; "पितृष्वसा विवाहस्य उत्सवे उपस्थातुम् आगतवती।" (noun)

इन्हें भी देखें : अलविदा; इन्द्रध्वजः; ग्राममः, ग्रामम-उत्सवः; उत्सवः, समारोहः; त्रिसूरनगरम्; वर्णिन्; ओणमः; पोङ्गलः;