संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


उद्वह

वंशज

descendant of

उदाहरणम् : रघूद्वह
शब्द-भेद : विशे.
Monier–Williams

उद्वह — {ud-vahá} mfn. carrying or leading up AV. xix, 25, 1##carrying away, taking up or away ŚBr. Pāṇ##continuing, propagating MBh. R. Kathās##eminent, superior, best L##m. the act of leading home (a bride), marriage BhP##son, offspring MBh. R. Ragh##chief offspring Ragh. ix, 9##the fourth of the seven winds or courses of air (viz. that which supports the Nakshatras or lunar constellations and causes their revolution) Hariv##the vital air that conveys nourishment upwards##one of the seven tongues of fire##N. of a king MBh##({ā}), f. daughter L

इन्हें भी देखें : उद्वह्; उद्वहन; उद्वह्नि; उद्वह्निज्वाल; उन्नयनम्, तुलनम्, समुद्धरणम्; उद्वहनम्, उद्वहनी, उन्नयनी, उत्थापनयन्त्रम्; विवाहः, उपयमः, परिणयः, उद्वाहः, उपयामः, पाणिपीडनम्, दारकर्मः, करग्रहः, पाणिग्रहणम्, निवेशः, पाणिकरणम्, संबन्धः, पाणिग्रहः, दारसम्बन्धः, उद्वहः, दारोपसंग्रहः, पाणिग्राहः, परिग्रहः, प्रोद्वाहः, संग्रहः, समुद्वाहः, परिणीतम्, अधिगमनम्, उद्वहनम्, उद्वाहनम्, करार्पणम्, दाराधिगमनम्, निवेशनम्, पतित्वम्, पतित्वनम्, परिग्रहत्वम्, परिणयनम्, बान्धुक्यम्, मैथुनम्; पुत्रः, पुत्रकः, सुतः, सूनु, तनयः, नन्दनः, आत्मजः, स्वजः, आत्मसम्भवः, अङ्गजः, शरीरजः, तनुजः, तनूजः, तनूजनिः, प्रसूतः, दारकः, कुमारः, उद्वहः; गुरुभार, गुरु, गुरुतर, भारी, अतिगुरु, अनुनगुरु, अभिभार, गुरुभृत्, दुर्वाहित, भारतर; उद्वहः;